bhairav kavach - An Overview

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके



जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ bhairav kavach ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥



नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥



ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

ಬಂಧೂಕಾರುಣವಾಸಸಂ ಭಯಹರಂ ದೇವಂ ಸದಾ ಭಾವಯೇ

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page